सुबन्तावली ?परद्रव्यापहारक

Roma

पुमान्एकद्विबहु
प्रथमापरद्रव्यापहारकः परद्रव्यापहारकौ परद्रव्यापहारकाः
सम्बोधनम्परद्रव्यापहारक परद्रव्यापहारकौ परद्रव्यापहारकाः
द्वितीयापरद्रव्यापहारकम् परद्रव्यापहारकौ परद्रव्यापहारकान्
तृतीयापरद्रव्यापहारकेण परद्रव्यापहारकाभ्याम् परद्रव्यापहारकैः परद्रव्यापहारकेभिः
चतुर्थीपरद्रव्यापहारकाय परद्रव्यापहारकाभ्याम् परद्रव्यापहारकेभ्यः
पञ्चमीपरद्रव्यापहारकात् परद्रव्यापहारकाभ्याम् परद्रव्यापहारकेभ्यः
षष्ठीपरद्रव्यापहारकस्य परद्रव्यापहारकयोः परद्रव्यापहारकाणाम्
सप्तमीपरद्रव्यापहारके परद्रव्यापहारकयोः परद्रव्यापहारकेषु

समास परद्रव्यापहारक

अव्यय ॰परद्रव्यापहारकम् ॰परद्रव्यापहारकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria