Declension table of ?paradravyāpahāraka

Deva

MasculineSingularDualPlural
Nominativeparadravyāpahārakaḥ paradravyāpahārakau paradravyāpahārakāḥ
Vocativeparadravyāpahāraka paradravyāpahārakau paradravyāpahārakāḥ
Accusativeparadravyāpahārakam paradravyāpahārakau paradravyāpahārakān
Instrumentalparadravyāpahārakeṇa paradravyāpahārakābhyām paradravyāpahārakaiḥ paradravyāpahārakebhiḥ
Dativeparadravyāpahārakāya paradravyāpahārakābhyām paradravyāpahārakebhyaḥ
Ablativeparadravyāpahārakāt paradravyāpahārakābhyām paradravyāpahārakebhyaḥ
Genitiveparadravyāpahārakasya paradravyāpahārakayoḥ paradravyāpahārakāṇām
Locativeparadravyāpahārake paradravyāpahārakayoḥ paradravyāpahārakeṣu

Compound paradravyāpahāraka -

Adverb -paradravyāpahārakam -paradravyāpahārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria