Declension table of ?parabhṛtamayī

Deva

FeminineSingularDualPlural
Nominativeparabhṛtamayī parabhṛtamayyau parabhṛtamayyaḥ
Vocativeparabhṛtamayi parabhṛtamayyau parabhṛtamayyaḥ
Accusativeparabhṛtamayīm parabhṛtamayyau parabhṛtamayīḥ
Instrumentalparabhṛtamayyā parabhṛtamayībhyām parabhṛtamayībhiḥ
Dativeparabhṛtamayyai parabhṛtamayībhyām parabhṛtamayībhyaḥ
Ablativeparabhṛtamayyāḥ parabhṛtamayībhyām parabhṛtamayībhyaḥ
Genitiveparabhṛtamayyāḥ parabhṛtamayyoḥ parabhṛtamayīnām
Locativeparabhṛtamayyām parabhṛtamayyoḥ parabhṛtamayīṣu

Compound parabhṛtamayi - parabhṛtamayī -

Adverb -parabhṛtamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria