सुबन्तावली ?परभृतमयी

Roma

स्त्रीएकद्विबहु
प्रथमापरभृतमयी परभृतमय्यौ परभृतमय्यः
सम्बोधनम्परभृतमयि परभृतमय्यौ परभृतमय्यः
द्वितीयापरभृतमयीम् परभृतमय्यौ परभृतमयीः
तृतीयापरभृतमय्या परभृतमयीभ्याम् परभृतमयीभिः
चतुर्थीपरभृतमय्यै परभृतमयीभ्याम् परभृतमयीभ्यः
पञ्चमीपरभृतमय्याः परभृतमयीभ्याम् परभृतमयीभ्यः
षष्ठीपरभृतमय्याः परभृतमय्योः परभृतमयीनाम्
सप्तमीपरभृतमय्याम् परभृतमय्योः परभृतमयीषु

समास परभृतमयि परभृतमयी

अव्यय ॰परभृतमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria