Declension table of parāśakti

Deva

FeminineSingularDualPlural
Nominativeparāśaktiḥ parāśaktī parāśaktayaḥ
Vocativeparāśakte parāśaktī parāśaktayaḥ
Accusativeparāśaktim parāśaktī parāśaktīḥ
Instrumentalparāśaktyā parāśaktibhyām parāśaktibhiḥ
Dativeparāśaktyai parāśaktaye parāśaktibhyām parāśaktibhyaḥ
Ablativeparāśaktyāḥ parāśakteḥ parāśaktibhyām parāśaktibhyaḥ
Genitiveparāśaktyāḥ parāśakteḥ parāśaktyoḥ parāśaktīnām
Locativeparāśaktyām parāśaktau parāśaktyoḥ parāśaktiṣu

Compound parāśakti -

Adverb -parāśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria