Declension table of parātriṃśikāvivṛti

Deva

FeminineSingularDualPlural
Nominativeparātriṃśikāvivṛtiḥ parātriṃśikāvivṛtī parātriṃśikāvivṛtayaḥ
Vocativeparātriṃśikāvivṛte parātriṃśikāvivṛtī parātriṃśikāvivṛtayaḥ
Accusativeparātriṃśikāvivṛtim parātriṃśikāvivṛtī parātriṃśikāvivṛtīḥ
Instrumentalparātriṃśikāvivṛtyā parātriṃśikāvivṛtibhyām parātriṃśikāvivṛtibhiḥ
Dativeparātriṃśikāvivṛtyai parātriṃśikāvivṛtaye parātriṃśikāvivṛtibhyām parātriṃśikāvivṛtibhyaḥ
Ablativeparātriṃśikāvivṛtyāḥ parātriṃśikāvivṛteḥ parātriṃśikāvivṛtibhyām parātriṃśikāvivṛtibhyaḥ
Genitiveparātriṃśikāvivṛtyāḥ parātriṃśikāvivṛteḥ parātriṃśikāvivṛtyoḥ parātriṃśikāvivṛtīnām
Locativeparātriṃśikāvivṛtyām parātriṃśikāvivṛtau parātriṃśikāvivṛtyoḥ parātriṃśikāvivṛtiṣu

Compound parātriṃśikāvivṛti -

Adverb -parātriṃśikāvivṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria