सुबन्तावली परात्रिंशिकाविवृति

Roma

स्त्रीएकद्विबहु
प्रथमापरात्रिंशिकाविवृतिः परात्रिंशिकाविवृती परात्रिंशिकाविवृतयः
सम्बोधनम्परात्रिंशिकाविवृते परात्रिंशिकाविवृती परात्रिंशिकाविवृतयः
द्वितीयापरात्रिंशिकाविवृतिम् परात्रिंशिकाविवृती परात्रिंशिकाविवृतीः
तृतीयापरात्रिंशिकाविवृत्या परात्रिंशिकाविवृतिभ्याम् परात्रिंशिकाविवृतिभिः
चतुर्थीपरात्रिंशिकाविवृत्यै परात्रिंशिकाविवृतये परात्रिंशिकाविवृतिभ्याम् परात्रिंशिकाविवृतिभ्यः
पञ्चमीपरात्रिंशिकाविवृत्याः परात्रिंशिकाविवृतेः परात्रिंशिकाविवृतिभ्याम् परात्रिंशिकाविवृतिभ्यः
षष्ठीपरात्रिंशिकाविवृत्याः परात्रिंशिकाविवृतेः परात्रिंशिकाविवृत्योः परात्रिंशिकाविवृतीनाम्
सप्तमीपरात्रिंशिकाविवृत्याम् परात्रिंशिकाविवृतौ परात्रिंशिकाविवृत्योः परात्रिंशिकाविवृतिषु

समास परात्रिंशिकाविवृति

अव्यय ॰परात्रिंशिकाविवृति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria