Declension table of ?parārthaniṣṭha

Deva

MasculineSingularDualPlural
Nominativeparārthaniṣṭhaḥ parārthaniṣṭhau parārthaniṣṭhāḥ
Vocativeparārthaniṣṭha parārthaniṣṭhau parārthaniṣṭhāḥ
Accusativeparārthaniṣṭham parārthaniṣṭhau parārthaniṣṭhān
Instrumentalparārthaniṣṭhena parārthaniṣṭhābhyām parārthaniṣṭhaiḥ parārthaniṣṭhebhiḥ
Dativeparārthaniṣṭhāya parārthaniṣṭhābhyām parārthaniṣṭhebhyaḥ
Ablativeparārthaniṣṭhāt parārthaniṣṭhābhyām parārthaniṣṭhebhyaḥ
Genitiveparārthaniṣṭhasya parārthaniṣṭhayoḥ parārthaniṣṭhānām
Locativeparārthaniṣṭhe parārthaniṣṭhayoḥ parārthaniṣṭheṣu

Compound parārthaniṣṭha -

Adverb -parārthaniṣṭham -parārthaniṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria