सुबन्तावली ?परार्थनिष्ठ

Roma

पुमान्एकद्विबहु
प्रथमापरार्थनिष्ठः परार्थनिष्ठौ परार्थनिष्ठाः
सम्बोधनम्परार्थनिष्ठ परार्थनिष्ठौ परार्थनिष्ठाः
द्वितीयापरार्थनिष्ठम् परार्थनिष्ठौ परार्थनिष्ठान्
तृतीयापरार्थनिष्ठेन परार्थनिष्ठाभ्याम् परार्थनिष्ठैः परार्थनिष्ठेभिः
चतुर्थीपरार्थनिष्ठाय परार्थनिष्ठाभ्याम् परार्थनिष्ठेभ्यः
पञ्चमीपरार्थनिष्ठात् परार्थनिष्ठाभ्याम् परार्थनिष्ठेभ्यः
षष्ठीपरार्थनिष्ठस्य परार्थनिष्ठयोः परार्थनिष्ठानाम्
सप्तमीपरार्थनिष्ठे परार्थनिष्ठयोः परार्थनिष्ठेषु

समास परार्थनिष्ठ

अव्यय ॰परार्थनिष्ठम् ॰परार्थनिष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria