सुबन्तावली परापरत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमापरापरत्वम् परापरत्वे परापरत्वानि
सम्बोधनम्परापरत्व परापरत्वे परापरत्वानि
द्वितीयापरापरत्वम् परापरत्वे परापरत्वानि
तृतीयापरापरत्वेन परापरत्वाभ्याम् परापरत्वैः
चतुर्थीपरापरत्वाय परापरत्वाभ्याम् परापरत्वेभ्यः
पञ्चमीपरापरत्वात् परापरत्वाभ्याम् परापरत्वेभ्यः
षष्ठीपरापरत्वस्य परापरत्वयोः परापरत्वानाम्
सप्तमीपरापरत्वे परापरत्वयोः परापरत्वेषु

समास परापरत्व

अव्यय ॰परापरत्वम् ॰परापरत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria