सुबन्तावली परापरज्ञ

Roma

पुमान्एकद्विबहु
प्रथमापरापरज्ञः परापरज्ञौ परापरज्ञाः
सम्बोधनम्परापरज्ञ परापरज्ञौ परापरज्ञाः
द्वितीयापरापरज्ञम् परापरज्ञौ परापरज्ञान्
तृतीयापरापरज्ञेन परापरज्ञाभ्याम् परापरज्ञैः परापरज्ञेभिः
चतुर्थीपरापरज्ञाय परापरज्ञाभ्याम् परापरज्ञेभ्यः
पञ्चमीपरापरज्ञात् परापरज्ञाभ्याम् परापरज्ञेभ्यः
षष्ठीपरापरज्ञस्य परापरज्ञयोः परापरज्ञानाम्
सप्तमीपरापरज्ञे परापरज्ञयोः परापरज्ञेषु

समास परापरज्ञ

अव्यय ॰परापरज्ञम् ॰परापरज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria