Declension table of palyaṅka

Deva

MasculineSingularDualPlural
Nominativepalyaṅkaḥ palyaṅkau palyaṅkāḥ
Vocativepalyaṅka palyaṅkau palyaṅkāḥ
Accusativepalyaṅkam palyaṅkau palyaṅkān
Instrumentalpalyaṅkena palyaṅkābhyām palyaṅkaiḥ palyaṅkebhiḥ
Dativepalyaṅkāya palyaṅkābhyām palyaṅkebhyaḥ
Ablativepalyaṅkāt palyaṅkābhyām palyaṅkebhyaḥ
Genitivepalyaṅkasya palyaṅkayoḥ palyaṅkānām
Locativepalyaṅke palyaṅkayoḥ palyaṅkeṣu

Compound palyaṅka -

Adverb -palyaṅkam -palyaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria