सुबन्तावली ?पलायनपरायण

Roma

पुमान्एकद्विबहु
प्रथमापलायनपरायणः पलायनपरायणौ पलायनपरायणाः
सम्बोधनम्पलायनपरायण पलायनपरायणौ पलायनपरायणाः
द्वितीयापलायनपरायणम् पलायनपरायणौ पलायनपरायणान्
तृतीयापलायनपरायणेन पलायनपरायणाभ्याम् पलायनपरायणैः पलायनपरायणेभिः
चतुर्थीपलायनपरायणाय पलायनपरायणाभ्याम् पलायनपरायणेभ्यः
पञ्चमीपलायनपरायणात् पलायनपरायणाभ्याम् पलायनपरायणेभ्यः
षष्ठीपलायनपरायणस्य पलायनपरायणयोः पलायनपरायणानाम्
सप्तमीपलायनपरायणे पलायनपरायणयोः पलायनपरायणेषु

समास पलायनपरायण

अव्यय ॰पलायनपरायणम् ॰पलायनपरायणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria