Declension table of ?palāyanaparāyaṇa

Deva

MasculineSingularDualPlural
Nominativepalāyanaparāyaṇaḥ palāyanaparāyaṇau palāyanaparāyaṇāḥ
Vocativepalāyanaparāyaṇa palāyanaparāyaṇau palāyanaparāyaṇāḥ
Accusativepalāyanaparāyaṇam palāyanaparāyaṇau palāyanaparāyaṇān
Instrumentalpalāyanaparāyaṇena palāyanaparāyaṇābhyām palāyanaparāyaṇaiḥ palāyanaparāyaṇebhiḥ
Dativepalāyanaparāyaṇāya palāyanaparāyaṇābhyām palāyanaparāyaṇebhyaḥ
Ablativepalāyanaparāyaṇāt palāyanaparāyaṇābhyām palāyanaparāyaṇebhyaḥ
Genitivepalāyanaparāyaṇasya palāyanaparāyaṇayoḥ palāyanaparāyaṇānām
Locativepalāyanaparāyaṇe palāyanaparāyaṇayoḥ palāyanaparāyaṇeṣu

Compound palāyanaparāyaṇa -

Adverb -palāyanaparāyaṇam -palāyanaparāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria