Declension table of pakvāśaya

Deva

MasculineSingularDualPlural
Nominativepakvāśayaḥ pakvāśayau pakvāśayāḥ
Vocativepakvāśaya pakvāśayau pakvāśayāḥ
Accusativepakvāśayam pakvāśayau pakvāśayān
Instrumentalpakvāśayena pakvāśayābhyām pakvāśayaiḥ pakvāśayebhiḥ
Dativepakvāśayāya pakvāśayābhyām pakvāśayebhyaḥ
Ablativepakvāśayāt pakvāśayābhyām pakvāśayebhyaḥ
Genitivepakvāśayasya pakvāśayayoḥ pakvāśayānām
Locativepakvāśaye pakvāśayayoḥ pakvāśayeṣu

Compound pakvāśaya -

Adverb -pakvāśayam -pakvāśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria