Declension table of pakṣavat

Deva

MasculineSingularDualPlural
Nominativepakṣavān pakṣavantau pakṣavantaḥ
Vocativepakṣavan pakṣavantau pakṣavantaḥ
Accusativepakṣavantam pakṣavantau pakṣavataḥ
Instrumentalpakṣavatā pakṣavadbhyām pakṣavadbhiḥ
Dativepakṣavate pakṣavadbhyām pakṣavadbhyaḥ
Ablativepakṣavataḥ pakṣavadbhyām pakṣavadbhyaḥ
Genitivepakṣavataḥ pakṣavatoḥ pakṣavatām
Locativepakṣavati pakṣavatoḥ pakṣavatsu

Compound pakṣavat -

Adverb -pakṣavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria