Declension table of pakṣapāta

Deva

MasculineSingularDualPlural
Nominativepakṣapātaḥ pakṣapātau pakṣapātāḥ
Vocativepakṣapāta pakṣapātau pakṣapātāḥ
Accusativepakṣapātam pakṣapātau pakṣapātān
Instrumentalpakṣapātena pakṣapātābhyām pakṣapātaiḥ pakṣapātebhiḥ
Dativepakṣapātāya pakṣapātābhyām pakṣapātebhyaḥ
Ablativepakṣapātāt pakṣapātābhyām pakṣapātebhyaḥ
Genitivepakṣapātasya pakṣapātayoḥ pakṣapātānām
Locativepakṣapāte pakṣapātayoḥ pakṣapāteṣu

Compound pakṣapāta -

Adverb -pakṣapātam -pakṣapātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria