Declension table of pakṣābhāsa

Deva

MasculineSingularDualPlural
Nominativepakṣābhāsaḥ pakṣābhāsau pakṣābhāsāḥ
Vocativepakṣābhāsa pakṣābhāsau pakṣābhāsāḥ
Accusativepakṣābhāsam pakṣābhāsau pakṣābhāsān
Instrumentalpakṣābhāsena pakṣābhāsābhyām pakṣābhāsaiḥ
Dativepakṣābhāsāya pakṣābhāsābhyām pakṣābhāsebhyaḥ
Ablativepakṣābhāsāt pakṣābhāsābhyām pakṣābhāsebhyaḥ
Genitivepakṣābhāsasya pakṣābhāsayoḥ pakṣābhāsānām
Locativepakṣābhāse pakṣābhāsayoḥ pakṣābhāseṣu

Compound pakṣābhāsa -

Adverb -pakṣābhāsam -pakṣābhāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria