Declension table of pakṣaṣaṣṭhī

Deva

FeminineSingularDualPlural
Nominativepakṣaṣaṣṭhī pakṣaṣaṣṭhyau pakṣaṣaṣṭhyaḥ
Vocativepakṣaṣaṣṭhi pakṣaṣaṣṭhyau pakṣaṣaṣṭhyaḥ
Accusativepakṣaṣaṣṭhīm pakṣaṣaṣṭhyau pakṣaṣaṣṭhīḥ
Instrumentalpakṣaṣaṣṭhyā pakṣaṣaṣṭhībhyām pakṣaṣaṣṭhībhiḥ
Dativepakṣaṣaṣṭhyai pakṣaṣaṣṭhībhyām pakṣaṣaṣṭhībhyaḥ
Ablativepakṣaṣaṣṭhyāḥ pakṣaṣaṣṭhībhyām pakṣaṣaṣṭhībhyaḥ
Genitivepakṣaṣaṣṭhyāḥ pakṣaṣaṣṭhyoḥ pakṣaṣaṣṭhīnām
Locativepakṣaṣaṣṭhyām pakṣaṣaṣṭhyoḥ pakṣaṣaṣṭhīṣu

Compound pakṣaṣaṣṭhi - pakṣaṣaṣṭhī -

Adverb -pakṣaṣaṣṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria