Declension table of paṅgutva

Deva

NeuterSingularDualPlural
Nominativepaṅgutvam paṅgutve paṅgutvāni
Vocativepaṅgutva paṅgutve paṅgutvāni
Accusativepaṅgutvam paṅgutve paṅgutvāni
Instrumentalpaṅgutvena paṅgutvābhyām paṅgutvaiḥ
Dativepaṅgutvāya paṅgutvābhyām paṅgutvebhyaḥ
Ablativepaṅgutvāt paṅgutvābhyām paṅgutvebhyaḥ
Genitivepaṅgutvasya paṅgutvayoḥ paṅgutvānām
Locativepaṅgutve paṅgutvayoḥ paṅgutveṣu

Compound paṅgutva -

Adverb -paṅgutvam -paṅgutvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria