Declension table of paṅgupāda

Deva

MasculineSingularDualPlural
Nominativepaṅgupādaḥ paṅgupādau paṅgupādāḥ
Vocativepaṅgupāda paṅgupādau paṅgupādāḥ
Accusativepaṅgupādam paṅgupādau paṅgupādān
Instrumentalpaṅgupādena paṅgupādābhyām paṅgupādaiḥ paṅgupādebhiḥ
Dativepaṅgupādāya paṅgupādābhyām paṅgupādebhyaḥ
Ablativepaṅgupādāt paṅgupādābhyām paṅgupādebhyaḥ
Genitivepaṅgupādasya paṅgupādayoḥ paṅgupādānām
Locativepaṅgupāde paṅgupādayoḥ paṅgupādeṣu

Compound paṅgupāda -

Adverb -paṅgupādam -paṅgupādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria