Declension table of paṅguka

Deva

NeuterSingularDualPlural
Nominativepaṅgukam paṅguke paṅgukāni
Vocativepaṅguka paṅguke paṅgukāni
Accusativepaṅgukam paṅguke paṅgukāni
Instrumentalpaṅgukena paṅgukābhyām paṅgukaiḥ
Dativepaṅgukāya paṅgukābhyām paṅgukebhyaḥ
Ablativepaṅgukāt paṅgukābhyām paṅgukebhyaḥ
Genitivepaṅgukasya paṅgukayoḥ paṅgukānām
Locativepaṅguke paṅgukayoḥ paṅgukeṣu

Compound paṅguka -

Adverb -paṅgukam -paṅgukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria