Declension table of paṅguka

Deva

MasculineSingularDualPlural
Nominativepaṅgukaḥ paṅgukau paṅgukāḥ
Vocativepaṅguka paṅgukau paṅgukāḥ
Accusativepaṅgukam paṅgukau paṅgukān
Instrumentalpaṅgukena paṅgukābhyām paṅgukaiḥ paṅgukebhiḥ
Dativepaṅgukāya paṅgukābhyām paṅgukebhyaḥ
Ablativepaṅgukāt paṅgukābhyām paṅgukebhyaḥ
Genitivepaṅgukasya paṅgukayoḥ paṅgukānām
Locativepaṅguke paṅgukayoḥ paṅgukeṣu

Compound paṅguka -

Adverb -paṅgukam -paṅgukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria