Declension table of padya

Deva

MasculineSingularDualPlural
Nominativepadyaḥ padyau padyāḥ
Vocativepadya padyau padyāḥ
Accusativepadyam padyau padyān
Instrumentalpadyena padyābhyām padyaiḥ
Dativepadyāya padyābhyām padyebhyaḥ
Ablativepadyāt padyābhyām padyebhyaḥ
Genitivepadyasya padyayoḥ padyānām
Locativepadye padyayoḥ padyeṣu

Compound padya -

Adverb -padyam -padyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria