Declension table of padottarārdha

Deva

NeuterSingularDualPlural
Nominativepadottarārdham padottarārdhe padottarārdhāni
Vocativepadottarārdha padottarārdhe padottarārdhāni
Accusativepadottarārdham padottarārdhe padottarārdhāni
Instrumentalpadottarārdhena padottarārdhābhyām padottarārdhaiḥ
Dativepadottarārdhāya padottarārdhābhyām padottarārdhebhyaḥ
Ablativepadottarārdhāt padottarārdhābhyām padottarārdhebhyaḥ
Genitivepadottarārdhasya padottarārdhayoḥ padottarārdhānām
Locativepadottarārdhe padottarārdhayoḥ padottarārdheṣu

Compound padottarārdha -

Adverb -padottarārdham -padottarārdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria