Declension table of padmasena

Deva

MasculineSingularDualPlural
Nominativepadmasenaḥ padmasenau padmasenāḥ
Vocativepadmasena padmasenau padmasenāḥ
Accusativepadmasenam padmasenau padmasenān
Instrumentalpadmasenena padmasenābhyām padmasenaiḥ padmasenebhiḥ
Dativepadmasenāya padmasenābhyām padmasenebhyaḥ
Ablativepadmasenāt padmasenābhyām padmasenebhyaḥ
Genitivepadmasenasya padmasenayoḥ padmasenānām
Locativepadmasene padmasenayoḥ padmaseneṣu

Compound padmasena -

Adverb -padmasenam -padmasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria