Declension table of padmarāga

Deva

MasculineSingularDualPlural
Nominativepadmarāgaḥ padmarāgau padmarāgāḥ
Vocativepadmarāga padmarāgau padmarāgāḥ
Accusativepadmarāgam padmarāgau padmarāgān
Instrumentalpadmarāgeṇa padmarāgābhyām padmarāgaiḥ padmarāgebhiḥ
Dativepadmarāgāya padmarāgābhyām padmarāgebhyaḥ
Ablativepadmarāgāt padmarāgābhyām padmarāgebhyaḥ
Genitivepadmarāgasya padmarāgayoḥ padmarāgāṇām
Locativepadmarāge padmarāgayoḥ padmarāgeṣu

Compound padmarāga -

Adverb -padmarāgam -padmarāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria