Declension table of padmapāda

Deva

MasculineSingularDualPlural
Nominativepadmapādaḥ padmapādau padmapādāḥ
Vocativepadmapāda padmapādau padmapādāḥ
Accusativepadmapādam padmapādau padmapādān
Instrumentalpadmapādena padmapādābhyām padmapādaiḥ padmapādebhiḥ
Dativepadmapādāya padmapādābhyām padmapādebhyaḥ
Ablativepadmapādāt padmapādābhyām padmapādebhyaḥ
Genitivepadmapādasya padmapādayoḥ padmapādānām
Locativepadmapāde padmapādayoḥ padmapādeṣu

Compound padmapāda -

Adverb -padmapādam -padmapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria