Declension table of padmapāṇi

Deva

NeuterSingularDualPlural
Nominativepadmapāṇi padmapāṇinī padmapāṇīni
Vocativepadmapāṇi padmapāṇinī padmapāṇīni
Accusativepadmapāṇi padmapāṇinī padmapāṇīni
Instrumentalpadmapāṇinā padmapāṇibhyām padmapāṇibhiḥ
Dativepadmapāṇine padmapāṇibhyām padmapāṇibhyaḥ
Ablativepadmapāṇinaḥ padmapāṇibhyām padmapāṇibhyaḥ
Genitivepadmapāṇinaḥ padmapāṇinoḥ padmapāṇīnām
Locativepadmapāṇini padmapāṇinoḥ padmapāṇiṣu

Compound padmapāṇi -

Adverb -padmapāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria