Declension table of padmapāṇi

Deva

FeminineSingularDualPlural
Nominativepadmapāṇiḥ padmapāṇī padmapāṇayaḥ
Vocativepadmapāṇe padmapāṇī padmapāṇayaḥ
Accusativepadmapāṇim padmapāṇī padmapāṇīḥ
Instrumentalpadmapāṇyā padmapāṇibhyām padmapāṇibhiḥ
Dativepadmapāṇyai padmapāṇaye padmapāṇibhyām padmapāṇibhyaḥ
Ablativepadmapāṇyāḥ padmapāṇeḥ padmapāṇibhyām padmapāṇibhyaḥ
Genitivepadmapāṇyāḥ padmapāṇeḥ padmapāṇyoḥ padmapāṇīnām
Locativepadmapāṇyām padmapāṇau padmapāṇyoḥ padmapāṇiṣu

Compound padmapāṇi -

Adverb -padmapāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria