Declension table of padmanābhasvāmin

Deva

MasculineSingularDualPlural
Nominativepadmanābhasvāmī padmanābhasvāminau padmanābhasvāminaḥ
Vocativepadmanābhasvāmin padmanābhasvāminau padmanābhasvāminaḥ
Accusativepadmanābhasvāminam padmanābhasvāminau padmanābhasvāminaḥ
Instrumentalpadmanābhasvāminā padmanābhasvāmibhyām padmanābhasvāmibhiḥ
Dativepadmanābhasvāmine padmanābhasvāmibhyām padmanābhasvāmibhyaḥ
Ablativepadmanābhasvāminaḥ padmanābhasvāmibhyām padmanābhasvāmibhyaḥ
Genitivepadmanābhasvāminaḥ padmanābhasvāminoḥ padmanābhasvāminām
Locativepadmanābhasvāmini padmanābhasvāminoḥ padmanābhasvāmiṣu

Compound padmanābhasvāmi -

Adverb -padmanābhasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria