Declension table of padmanābha

Deva

MasculineSingularDualPlural
Nominativepadmanābhaḥ padmanābhau padmanābhāḥ
Vocativepadmanābha padmanābhau padmanābhāḥ
Accusativepadmanābham padmanābhau padmanābhān
Instrumentalpadmanābhena padmanābhābhyām padmanābhaiḥ
Dativepadmanābhāya padmanābhābhyām padmanābhebhyaḥ
Ablativepadmanābhāt padmanābhābhyām padmanābhebhyaḥ
Genitivepadmanābhasya padmanābhayoḥ padmanābhānām
Locativepadmanābhe padmanābhayoḥ padmanābheṣu

Compound padmanābha -

Adverb -padmanābham -padmanābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria