Declension table of padmabhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativepadmabhūṣaṇam padmabhūṣaṇe padmabhūṣaṇāni
Vocativepadmabhūṣaṇa padmabhūṣaṇe padmabhūṣaṇāni
Accusativepadmabhūṣaṇam padmabhūṣaṇe padmabhūṣaṇāni
Instrumentalpadmabhūṣaṇena padmabhūṣaṇābhyām padmabhūṣaṇaiḥ
Dativepadmabhūṣaṇāya padmabhūṣaṇābhyām padmabhūṣaṇebhyaḥ
Ablativepadmabhūṣaṇāt padmabhūṣaṇābhyām padmabhūṣaṇebhyaḥ
Genitivepadmabhūṣaṇasya padmabhūṣaṇayoḥ padmabhūṣaṇānām
Locativepadmabhūṣaṇe padmabhūṣaṇayoḥ padmabhūṣaṇeṣu

Compound padmabhūṣaṇa -

Adverb -padmabhūṣaṇam -padmabhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria