Declension table of padmabandha

Deva

MasculineSingularDualPlural
Nominativepadmabandhaḥ padmabandhau padmabandhāḥ
Vocativepadmabandha padmabandhau padmabandhāḥ
Accusativepadmabandham padmabandhau padmabandhān
Instrumentalpadmabandhena padmabandhābhyām padmabandhaiḥ padmabandhebhiḥ
Dativepadmabandhāya padmabandhābhyām padmabandhebhyaḥ
Ablativepadmabandhāt padmabandhābhyām padmabandhebhyaḥ
Genitivepadmabandhasya padmabandhayoḥ padmabandhānām
Locativepadmabandhe padmabandhayoḥ padmabandheṣu

Compound padmabandha -

Adverb -padmabandham -padmabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria