Declension table of padaviśleṣaṇa

Deva

NeuterSingularDualPlural
Nominativepadaviśleṣaṇam padaviśleṣaṇe padaviśleṣaṇāni
Vocativepadaviśleṣaṇa padaviśleṣaṇe padaviśleṣaṇāni
Accusativepadaviśleṣaṇam padaviśleṣaṇe padaviśleṣaṇāni
Instrumentalpadaviśleṣaṇena padaviśleṣaṇābhyām padaviśleṣaṇaiḥ
Dativepadaviśleṣaṇāya padaviśleṣaṇābhyām padaviśleṣaṇebhyaḥ
Ablativepadaviśleṣaṇāt padaviśleṣaṇābhyām padaviśleṣaṇebhyaḥ
Genitivepadaviśleṣaṇasya padaviśleṣaṇayoḥ padaviśleṣaṇānām
Locativepadaviśleṣaṇe padaviśleṣaṇayoḥ padaviśleṣaṇeṣu

Compound padaviśleṣaṇa -

Adverb -padaviśleṣaṇam -padaviśleṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria