Declension table of padavibhāgaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | padavibhāgaḥ | padavibhāgau | padavibhāgāḥ |
Vocative | padavibhāga | padavibhāgau | padavibhāgāḥ |
Accusative | padavibhāgam | padavibhāgau | padavibhāgān |
Instrumental | padavibhāgena | padavibhāgābhyām | padavibhāgaiḥ |
Dative | padavibhāgāya | padavibhāgābhyām | padavibhāgebhyaḥ |
Ablative | padavibhāgāt | padavibhāgābhyām | padavibhāgebhyaḥ |
Genitive | padavibhāgasya | padavibhāgayoḥ | padavibhāgānām |
Locative | padavibhāge | padavibhāgayoḥ | padavibhāgeṣu |