Declension table of padavibhāga

Deva

MasculineSingularDualPlural
Nominativepadavibhāgaḥ padavibhāgau padavibhāgāḥ
Vocativepadavibhāga padavibhāgau padavibhāgāḥ
Accusativepadavibhāgam padavibhāgau padavibhāgān
Instrumentalpadavibhāgena padavibhāgābhyām padavibhāgaiḥ padavibhāgebhiḥ
Dativepadavibhāgāya padavibhāgābhyām padavibhāgebhyaḥ
Ablativepadavibhāgāt padavibhāgābhyām padavibhāgebhyaḥ
Genitivepadavibhāgasya padavibhāgayoḥ padavibhāgānām
Locativepadavibhāge padavibhāgayoḥ padavibhāgeṣu

Compound padavibhāga -

Adverb -padavibhāgam -padavibhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria