Declension table of padavākyaviveka

Deva

MasculineSingularDualPlural
Nominativepadavākyavivekaḥ padavākyavivekau padavākyavivekāḥ
Vocativepadavākyaviveka padavākyavivekau padavākyavivekāḥ
Accusativepadavākyavivekam padavākyavivekau padavākyavivekān
Instrumentalpadavākyavivekena padavākyavivekābhyām padavākyavivekaiḥ padavākyavivekebhiḥ
Dativepadavākyavivekāya padavākyavivekābhyām padavākyavivekebhyaḥ
Ablativepadavākyavivekāt padavākyavivekābhyām padavākyavivekebhyaḥ
Genitivepadavākyavivekasya padavākyavivekayoḥ padavākyavivekānām
Locativepadavākyaviveke padavākyavivekayoḥ padavākyavivekeṣu

Compound padavākyaviveka -

Adverb -padavākyavivekam -padavākyavivekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria