Declension table of padavākyapramāṇajña

Deva

MasculineSingularDualPlural
Nominativepadavākyapramāṇajñaḥ padavākyapramāṇajñau padavākyapramāṇajñāḥ
Vocativepadavākyapramāṇajña padavākyapramāṇajñau padavākyapramāṇajñāḥ
Accusativepadavākyapramāṇajñam padavākyapramāṇajñau padavākyapramāṇajñān
Instrumentalpadavākyapramāṇajñena padavākyapramāṇajñābhyām padavākyapramāṇajñaiḥ
Dativepadavākyapramāṇajñāya padavākyapramāṇajñābhyām padavākyapramāṇajñebhyaḥ
Ablativepadavākyapramāṇajñāt padavākyapramāṇajñābhyām padavākyapramāṇajñebhyaḥ
Genitivepadavākyapramāṇajñasya padavākyapramāṇajñayoḥ padavākyapramāṇajñānām
Locativepadavākyapramāṇajñe padavākyapramāṇajñayoḥ padavākyapramāṇajñeṣu

Compound padavākyapramāṇajña -

Adverb -padavākyapramāṇajñam -padavākyapramāṇajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria