Declension table of padavākyapramāṇa

Deva

NeuterSingularDualPlural
Nominativepadavākyapramāṇam padavākyapramāṇe padavākyapramāṇāni
Vocativepadavākyapramāṇa padavākyapramāṇe padavākyapramāṇāni
Accusativepadavākyapramāṇam padavākyapramāṇe padavākyapramāṇāni
Instrumentalpadavākyapramāṇena padavākyapramāṇābhyām padavākyapramāṇaiḥ
Dativepadavākyapramāṇāya padavākyapramāṇābhyām padavākyapramāṇebhyaḥ
Ablativepadavākyapramāṇāt padavākyapramāṇābhyām padavākyapramāṇebhyaḥ
Genitivepadavākyapramāṇasya padavākyapramāṇayoḥ padavākyapramāṇānām
Locativepadavākyapramāṇe padavākyapramāṇayoḥ padavākyapramāṇeṣu

Compound padavākyapramāṇa -

Adverb -padavākyapramāṇam -padavākyapramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria