Declension table of padavādin

Deva

MasculineSingularDualPlural
Nominativepadavādī padavādinau padavādinaḥ
Vocativepadavādin padavādinau padavādinaḥ
Accusativepadavādinam padavādinau padavādinaḥ
Instrumentalpadavādinā padavādibhyām padavādibhiḥ
Dativepadavādine padavādibhyām padavādibhyaḥ
Ablativepadavādinaḥ padavādibhyām padavādibhyaḥ
Genitivepadavādinaḥ padavādinoḥ padavādinām
Locativepadavādini padavādinoḥ padavādiṣu

Compound padavādi -

Adverb -padavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria