Declension table of padasphoṭa

Deva

MasculineSingularDualPlural
Nominativepadasphoṭaḥ padasphoṭau padasphoṭāḥ
Vocativepadasphoṭa padasphoṭau padasphoṭāḥ
Accusativepadasphoṭam padasphoṭau padasphoṭān
Instrumentalpadasphoṭena padasphoṭābhyām padasphoṭaiḥ padasphoṭebhiḥ
Dativepadasphoṭāya padasphoṭābhyām padasphoṭebhyaḥ
Ablativepadasphoṭāt padasphoṭābhyām padasphoṭebhyaḥ
Genitivepadasphoṭasya padasphoṭayoḥ padasphoṭānām
Locativepadasphoṭe padasphoṭayoḥ padasphoṭeṣu

Compound padasphoṭa -

Adverb -padasphoṭam -padasphoṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria