Declension table of padarakṣa

Deva

MasculineSingularDualPlural
Nominativepadarakṣaḥ padarakṣau padarakṣāḥ
Vocativepadarakṣa padarakṣau padarakṣāḥ
Accusativepadarakṣam padarakṣau padarakṣān
Instrumentalpadarakṣeṇa padarakṣābhyām padarakṣaiḥ padarakṣebhiḥ
Dativepadarakṣāya padarakṣābhyām padarakṣebhyaḥ
Ablativepadarakṣāt padarakṣābhyām padarakṣebhyaḥ
Genitivepadarakṣasya padarakṣayoḥ padarakṣāṇām
Locativepadarakṣe padarakṣayoḥ padarakṣeṣu

Compound padarakṣa -

Adverb -padarakṣam -padarakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria