Declension table of padarakṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | padarakṣaḥ | padarakṣau | padarakṣāḥ |
Vocative | padarakṣa | padarakṣau | padarakṣāḥ |
Accusative | padarakṣam | padarakṣau | padarakṣān |
Instrumental | padarakṣeṇa | padarakṣābhyām | padarakṣaiḥ |
Dative | padarakṣāya | padarakṣābhyām | padarakṣebhyaḥ |
Ablative | padarakṣāt | padarakṣābhyām | padarakṣebhyaḥ |
Genitive | padarakṣasya | padarakṣayoḥ | padarakṣāṇām |
Locative | padarakṣe | padarakṣayoḥ | padarakṣeṣu |