Declension table of padapūrvārdhavakratā

Deva

FeminineSingularDualPlural
Nominativepadapūrvārdhavakratā padapūrvārdhavakrate padapūrvārdhavakratāḥ
Vocativepadapūrvārdhavakrate padapūrvārdhavakrate padapūrvārdhavakratāḥ
Accusativepadapūrvārdhavakratām padapūrvārdhavakrate padapūrvārdhavakratāḥ
Instrumentalpadapūrvārdhavakratayā padapūrvārdhavakratābhyām padapūrvārdhavakratābhiḥ
Dativepadapūrvārdhavakratāyai padapūrvārdhavakratābhyām padapūrvārdhavakratābhyaḥ
Ablativepadapūrvārdhavakratāyāḥ padapūrvārdhavakratābhyām padapūrvārdhavakratābhyaḥ
Genitivepadapūrvārdhavakratāyāḥ padapūrvārdhavakratayoḥ padapūrvārdhavakratānām
Locativepadapūrvārdhavakratāyām padapūrvārdhavakratayoḥ padapūrvārdhavakratāsu

Adverb -padapūrvārdhavakratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria