Declension table of padapūrvārdha

Deva

MasculineSingularDualPlural
Nominativepadapūrvārdhaḥ padapūrvārdhau padapūrvārdhāḥ
Vocativepadapūrvārdha padapūrvārdhau padapūrvārdhāḥ
Accusativepadapūrvārdham padapūrvārdhau padapūrvārdhān
Instrumentalpadapūrvārdhena padapūrvārdhābhyām padapūrvārdhaiḥ padapūrvārdhebhiḥ
Dativepadapūrvārdhāya padapūrvārdhābhyām padapūrvārdhebhyaḥ
Ablativepadapūrvārdhāt padapūrvārdhābhyām padapūrvārdhebhyaḥ
Genitivepadapūrvārdhasya padapūrvārdhayoḥ padapūrvārdhānām
Locativepadapūrvārdhe padapūrvārdhayoḥ padapūrvārdheṣu

Compound padapūrvārdha -

Adverb -padapūrvārdham -padapūrvārdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria