Declension table of padaniṣpatti

Deva

FeminineSingularDualPlural
Nominativepadaniṣpattiḥ padaniṣpattī padaniṣpattayaḥ
Vocativepadaniṣpatte padaniṣpattī padaniṣpattayaḥ
Accusativepadaniṣpattim padaniṣpattī padaniṣpattīḥ
Instrumentalpadaniṣpattyā padaniṣpattibhyām padaniṣpattibhiḥ
Dativepadaniṣpattyai padaniṣpattaye padaniṣpattibhyām padaniṣpattibhyaḥ
Ablativepadaniṣpattyāḥ padaniṣpatteḥ padaniṣpattibhyām padaniṣpattibhyaḥ
Genitivepadaniṣpattyāḥ padaniṣpatteḥ padaniṣpattyoḥ padaniṣpattīnām
Locativepadaniṣpattyām padaniṣpattau padaniṣpattyoḥ padaniṣpattiṣu

Compound padaniṣpatti -

Adverb -padaniṣpatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria