Declension table of padārthatattvanvivecanaprakāśa

Deva

MasculineSingularDualPlural
Nominativepadārthatattvanvivecanaprakāśaḥ padārthatattvanvivecanaprakāśau padārthatattvanvivecanaprakāśāḥ
Vocativepadārthatattvanvivecanaprakāśa padārthatattvanvivecanaprakāśau padārthatattvanvivecanaprakāśāḥ
Accusativepadārthatattvanvivecanaprakāśam padārthatattvanvivecanaprakāśau padārthatattvanvivecanaprakāśān
Instrumentalpadārthatattvanvivecanaprakāśena padārthatattvanvivecanaprakāśābhyām padārthatattvanvivecanaprakāśaiḥ padārthatattvanvivecanaprakāśebhiḥ
Dativepadārthatattvanvivecanaprakāśāya padārthatattvanvivecanaprakāśābhyām padārthatattvanvivecanaprakāśebhyaḥ
Ablativepadārthatattvanvivecanaprakāśāt padārthatattvanvivecanaprakāśābhyām padārthatattvanvivecanaprakāśebhyaḥ
Genitivepadārthatattvanvivecanaprakāśasya padārthatattvanvivecanaprakāśayoḥ padārthatattvanvivecanaprakāśānām
Locativepadārthatattvanvivecanaprakāśe padārthatattvanvivecanaprakāśayoḥ padārthatattvanvivecanaprakāśeṣu

Compound padārthatattvanvivecanaprakāśa -

Adverb -padārthatattvanvivecanaprakāśam -padārthatattvanvivecanaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria