Declension table of padārthakhaṇḍanavyākhyā

Deva

FeminineSingularDualPlural
Nominativepadārthakhaṇḍanavyākhyā padārthakhaṇḍanavyākhye padārthakhaṇḍanavyākhyāḥ
Vocativepadārthakhaṇḍanavyākhye padārthakhaṇḍanavyākhye padārthakhaṇḍanavyākhyāḥ
Accusativepadārthakhaṇḍanavyākhyām padārthakhaṇḍanavyākhye padārthakhaṇḍanavyākhyāḥ
Instrumentalpadārthakhaṇḍanavyākhyayā padārthakhaṇḍanavyākhyābhyām padārthakhaṇḍanavyākhyābhiḥ
Dativepadārthakhaṇḍanavyākhyāyai padārthakhaṇḍanavyākhyābhyām padārthakhaṇḍanavyākhyābhyaḥ
Ablativepadārthakhaṇḍanavyākhyāyāḥ padārthakhaṇḍanavyākhyābhyām padārthakhaṇḍanavyākhyābhyaḥ
Genitivepadārthakhaṇḍanavyākhyāyāḥ padārthakhaṇḍanavyākhyayoḥ padārthakhaṇḍanavyākhyānām
Locativepadārthakhaṇḍanavyākhyāyām padārthakhaṇḍanavyākhyayoḥ padārthakhaṇḍanavyākhyāsu

Adverb -padārthakhaṇḍanavyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria