Declension table of padārthaka

Deva

NeuterSingularDualPlural
Nominativepadārthakam padārthake padārthakāni
Vocativepadārthaka padārthake padārthakāni
Accusativepadārthakam padārthake padārthakāni
Instrumentalpadārthakena padārthakābhyām padārthakaiḥ
Dativepadārthakāya padārthakābhyām padārthakebhyaḥ
Ablativepadārthakāt padārthakābhyām padārthakebhyaḥ
Genitivepadārthakasya padārthakayoḥ padārthakānām
Locativepadārthake padārthakayoḥ padārthakeṣu

Compound padārthaka -

Adverb -padārthakam -padārthakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria