Declension table of padārthaka

Deva

MasculineSingularDualPlural
Nominativepadārthakaḥ padārthakau padārthakāḥ
Vocativepadārthaka padārthakau padārthakāḥ
Accusativepadārthakam padārthakau padārthakān
Instrumentalpadārthakena padārthakābhyām padārthakaiḥ padārthakebhiḥ
Dativepadārthakāya padārthakābhyām padārthakebhyaḥ
Ablativepadārthakāt padārthakābhyām padārthakebhyaḥ
Genitivepadārthakasya padārthakayoḥ padārthakānām
Locativepadārthake padārthakayoḥ padārthakeṣu

Compound padārthaka -

Adverb -padārthakam -padārthakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria