Declension table of ?pacatpuṭa

Deva

MasculineSingularDualPlural
Nominativepacatpuṭaḥ pacatpuṭau pacatpuṭāḥ
Vocativepacatpuṭa pacatpuṭau pacatpuṭāḥ
Accusativepacatpuṭam pacatpuṭau pacatpuṭān
Instrumentalpacatpuṭena pacatpuṭābhyām pacatpuṭaiḥ pacatpuṭebhiḥ
Dativepacatpuṭāya pacatpuṭābhyām pacatpuṭebhyaḥ
Ablativepacatpuṭāt pacatpuṭābhyām pacatpuṭebhyaḥ
Genitivepacatpuṭasya pacatpuṭayoḥ pacatpuṭānām
Locativepacatpuṭe pacatpuṭayoḥ pacatpuṭeṣu

Compound pacatpuṭa -

Adverb -pacatpuṭam -pacatpuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria